सुबन्तावली ?अभिवादयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाअभिवादयित्री अभिवादयित्र्यौ अभिवादयित्र्यः
सम्बोधनम्अभिवादयित्रि अभिवादयित्र्यौ अभिवादयित्र्यः
द्वितीयाअभिवादयित्रीम् अभिवादयित्र्यौ अभिवादयित्रीः
तृतीयाअभिवादयित्र्या अभिवादयित्रीभ्याम् अभिवादयित्रीभिः
चतुर्थीअभिवादयित्र्यै अभिवादयित्रीभ्याम् अभिवादयित्रीभ्यः
पञ्चमीअभिवादयित्र्याः अभिवादयित्रीभ्याम् अभिवादयित्रीभ्यः
षष्ठीअभिवादयित्र्याः अभिवादयित्र्योः अभिवादयित्रीणाम्
सप्तमीअभिवादयित्र्याम् अभिवादयित्र्योः अभिवादयित्रीषु

समास अभिवादयित्रि अभिवादयित्री

अव्यय ॰अभिवादयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria