Declension table of ?abhisammata

Deva

MasculineSingularDualPlural
Nominativeabhisammataḥ abhisammatau abhisammatāḥ
Vocativeabhisammata abhisammatau abhisammatāḥ
Accusativeabhisammatam abhisammatau abhisammatān
Instrumentalabhisammatena abhisammatābhyām abhisammataiḥ abhisammatebhiḥ
Dativeabhisammatāya abhisammatābhyām abhisammatebhyaḥ
Ablativeabhisammatāt abhisammatābhyām abhisammatebhyaḥ
Genitiveabhisammatasya abhisammatayoḥ abhisammatānām
Locativeabhisammate abhisammatayoḥ abhisammateṣu

Compound abhisammata -

Adverb -abhisammatam -abhisammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria