सुबन्तावली ?अभिसम्मत

Roma

पुमान्एकद्विबहु
प्रथमाअभिसम्मतः अभिसम्मतौ अभिसम्मताः
सम्बोधनम्अभिसम्मत अभिसम्मतौ अभिसम्मताः
द्वितीयाअभिसम्मतम् अभिसम्मतौ अभिसम्मतान्
तृतीयाअभिसम्मतेन अभिसम्मताभ्याम् अभिसम्मतैः अभिसम्मतेभिः
चतुर्थीअभिसम्मताय अभिसम्मताभ्याम् अभिसम्मतेभ्यः
पञ्चमीअभिसम्मतात् अभिसम्मताभ्याम् अभिसम्मतेभ्यः
षष्ठीअभिसम्मतस्य अभिसम्मतयोः अभिसम्मतानाम्
सप्तमीअभिसम्मते अभिसम्मतयोः अभिसम्मतेषु

समास अभिसम्मत

अव्यय ॰अभिसम्मतम् ॰अभिसम्मतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria