Declension table of ?abhisantata

Deva

NeuterSingularDualPlural
Nominativeabhisantatam abhisantate abhisantatāni
Vocativeabhisantata abhisantate abhisantatāni
Accusativeabhisantatam abhisantate abhisantatāni
Instrumentalabhisantatena abhisantatābhyām abhisantataiḥ
Dativeabhisantatāya abhisantatābhyām abhisantatebhyaḥ
Ablativeabhisantatāt abhisantatābhyām abhisantatebhyaḥ
Genitiveabhisantatasya abhisantatayoḥ abhisantatānām
Locativeabhisantate abhisantatayoḥ abhisantateṣu

Compound abhisantata -

Adverb -abhisantatam -abhisantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria