सुबन्तावली ?अभिसन्तत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिसन्ततम् अभिसन्तते अभिसन्ततानि
सम्बोधनम्अभिसन्तत अभिसन्तते अभिसन्ततानि
द्वितीयाअभिसन्ततम् अभिसन्तते अभिसन्ततानि
तृतीयाअभिसन्ततेन अभिसन्तताभ्याम् अभिसन्ततैः
चतुर्थीअभिसन्तताय अभिसन्तताभ्याम् अभिसन्ततेभ्यः
पञ्चमीअभिसन्ततात् अभिसन्तताभ्याम् अभिसन्ततेभ्यः
षष्ठीअभिसन्ततस्य अभिसन्ततयोः अभिसन्ततानाम्
सप्तमीअभिसन्तते अभिसन्ततयोः अभिसन्ततेषु

समास अभिसन्तत

अव्यय ॰अभिसन्ततम् ॰अभिसन्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria