Declension table of ?abhisaṃstīrṇa

Deva

MasculineSingularDualPlural
Nominativeabhisaṃstīrṇaḥ abhisaṃstīrṇau abhisaṃstīrṇāḥ
Vocativeabhisaṃstīrṇa abhisaṃstīrṇau abhisaṃstīrṇāḥ
Accusativeabhisaṃstīrṇam abhisaṃstīrṇau abhisaṃstīrṇān
Instrumentalabhisaṃstīrṇena abhisaṃstīrṇābhyām abhisaṃstīrṇaiḥ abhisaṃstīrṇebhiḥ
Dativeabhisaṃstīrṇāya abhisaṃstīrṇābhyām abhisaṃstīrṇebhyaḥ
Ablativeabhisaṃstīrṇāt abhisaṃstīrṇābhyām abhisaṃstīrṇebhyaḥ
Genitiveabhisaṃstīrṇasya abhisaṃstīrṇayoḥ abhisaṃstīrṇānām
Locativeabhisaṃstīrṇe abhisaṃstīrṇayoḥ abhisaṃstīrṇeṣu

Compound abhisaṃstīrṇa -

Adverb -abhisaṃstīrṇam -abhisaṃstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria