सुबन्तावली ?अभिसंस्तीर्ण

Roma

पुमान्एकद्विबहु
प्रथमाअभिसंस्तीर्णः अभिसंस्तीर्णौ अभिसंस्तीर्णाः
सम्बोधनम्अभिसंस्तीर्ण अभिसंस्तीर्णौ अभिसंस्तीर्णाः
द्वितीयाअभिसंस्तीर्णम् अभिसंस्तीर्णौ अभिसंस्तीर्णान्
तृतीयाअभिसंस्तीर्णेन अभिसंस्तीर्णाभ्याम् अभिसंस्तीर्णैः अभिसंस्तीर्णेभिः
चतुर्थीअभिसंस्तीर्णाय अभिसंस्तीर्णाभ्याम् अभिसंस्तीर्णेभ्यः
पञ्चमीअभिसंस्तीर्णात् अभिसंस्तीर्णाभ्याम् अभिसंस्तीर्णेभ्यः
षष्ठीअभिसंस्तीर्णस्य अभिसंस्तीर्णयोः अभिसंस्तीर्णानाम्
सप्तमीअभिसंस्तीर्णे अभिसंस्तीर्णयोः अभिसंस्तीर्णेषु

समास अभिसंस्तीर्ण

अव्यय ॰अभिसंस्तीर्णम् ॰अभिसंस्तीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria