Declension table of ?abhisanniviṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhisanniviṣṭā abhisanniviṣṭe abhisanniviṣṭāḥ
Vocativeabhisanniviṣṭe abhisanniviṣṭe abhisanniviṣṭāḥ
Accusativeabhisanniviṣṭām abhisanniviṣṭe abhisanniviṣṭāḥ
Instrumentalabhisanniviṣṭayā abhisanniviṣṭābhyām abhisanniviṣṭābhiḥ
Dativeabhisanniviṣṭāyai abhisanniviṣṭābhyām abhisanniviṣṭābhyaḥ
Ablativeabhisanniviṣṭāyāḥ abhisanniviṣṭābhyām abhisanniviṣṭābhyaḥ
Genitiveabhisanniviṣṭāyāḥ abhisanniviṣṭayoḥ abhisanniviṣṭānām
Locativeabhisanniviṣṭāyām abhisanniviṣṭayoḥ abhisanniviṣṭāsu

Adverb -abhisanniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria