सुबन्तावली ?अभिसन्निविष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिसन्निविष्टा अभिसन्निविष्टे अभिसन्निविष्टाः
सम्बोधनम्अभिसन्निविष्टे अभिसन्निविष्टे अभिसन्निविष्टाः
द्वितीयाअभिसन्निविष्टाम् अभिसन्निविष्टे अभिसन्निविष्टाः
तृतीयाअभिसन्निविष्टया अभिसन्निविष्टाभ्याम् अभिसन्निविष्टाभिः
चतुर्थीअभिसन्निविष्टायै अभिसन्निविष्टाभ्याम् अभिसन्निविष्टाभ्यः
पञ्चमीअभिसन्निविष्टायाः अभिसन्निविष्टाभ्याम् अभिसन्निविष्टाभ्यः
षष्ठीअभिसन्निविष्टायाः अभिसन्निविष्टयोः अभिसन्निविष्टानाम्
सप्तमीअभिसन्निविष्टायाम् अभिसन्निविष्टयोः अभिसन्निविष्टासु

अव्यय ॰अभिसन्निविष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria