Declension table of ?abhisaṅkruddhā

Deva

FeminineSingularDualPlural
Nominativeabhisaṅkruddhā abhisaṅkruddhe abhisaṅkruddhāḥ
Vocativeabhisaṅkruddhe abhisaṅkruddhe abhisaṅkruddhāḥ
Accusativeabhisaṅkruddhām abhisaṅkruddhe abhisaṅkruddhāḥ
Instrumentalabhisaṅkruddhayā abhisaṅkruddhābhyām abhisaṅkruddhābhiḥ
Dativeabhisaṅkruddhāyai abhisaṅkruddhābhyām abhisaṅkruddhābhyaḥ
Ablativeabhisaṅkruddhāyāḥ abhisaṅkruddhābhyām abhisaṅkruddhābhyaḥ
Genitiveabhisaṅkruddhāyāḥ abhisaṅkruddhayoḥ abhisaṅkruddhānām
Locativeabhisaṅkruddhāyām abhisaṅkruddhayoḥ abhisaṅkruddhāsu

Adverb -abhisaṅkruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria