सुबन्तावली ?अभिसङ्क्रुद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिसङ्क्रुद्धा अभिसङ्क्रुद्धे अभिसङ्क्रुद्धाः
सम्बोधनम्अभिसङ्क्रुद्धे अभिसङ्क्रुद्धे अभिसङ्क्रुद्धाः
द्वितीयाअभिसङ्क्रुद्धाम् अभिसङ्क्रुद्धे अभिसङ्क्रुद्धाः
तृतीयाअभिसङ्क्रुद्धया अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धाभिः
चतुर्थीअभिसङ्क्रुद्धायै अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धाभ्यः
पञ्चमीअभिसङ्क्रुद्धायाः अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धाभ्यः
षष्ठीअभिसङ्क्रुद्धायाः अभिसङ्क्रुद्धयोः अभिसङ्क्रुद्धानाम्
सप्तमीअभिसङ्क्रुद्धायाम् अभिसङ्क्रुद्धयोः अभिसङ्क्रुद्धासु

अव्यय ॰अभिसङ्क्रुद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria