Declension table of ?abhisaṅkruddha

Deva

MasculineSingularDualPlural
Nominativeabhisaṅkruddhaḥ abhisaṅkruddhau abhisaṅkruddhāḥ
Vocativeabhisaṅkruddha abhisaṅkruddhau abhisaṅkruddhāḥ
Accusativeabhisaṅkruddham abhisaṅkruddhau abhisaṅkruddhān
Instrumentalabhisaṅkruddhena abhisaṅkruddhābhyām abhisaṅkruddhaiḥ abhisaṅkruddhebhiḥ
Dativeabhisaṅkruddhāya abhisaṅkruddhābhyām abhisaṅkruddhebhyaḥ
Ablativeabhisaṅkruddhāt abhisaṅkruddhābhyām abhisaṅkruddhebhyaḥ
Genitiveabhisaṅkruddhasya abhisaṅkruddhayoḥ abhisaṅkruddhānām
Locativeabhisaṅkruddhe abhisaṅkruddhayoḥ abhisaṅkruddheṣu

Compound abhisaṅkruddha -

Adverb -abhisaṅkruddham -abhisaṅkruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria