सुबन्तावली ?अभिसङ्क्रुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाअभिसङ्क्रुद्धः अभिसङ्क्रुद्धौ अभिसङ्क्रुद्धाः
सम्बोधनम्अभिसङ्क्रुद्ध अभिसङ्क्रुद्धौ अभिसङ्क्रुद्धाः
द्वितीयाअभिसङ्क्रुद्धम् अभिसङ्क्रुद्धौ अभिसङ्क्रुद्धान्
तृतीयाअभिसङ्क्रुद्धेन अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धैः अभिसङ्क्रुद्धेभिः
चतुर्थीअभिसङ्क्रुद्धाय अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धेभ्यः
पञ्चमीअभिसङ्क्रुद्धात् अभिसङ्क्रुद्धाभ्याम् अभिसङ्क्रुद्धेभ्यः
षष्ठीअभिसङ्क्रुद्धस्य अभिसङ्क्रुद्धयोः अभिसङ्क्रुद्धानाम्
सप्तमीअभिसङ्क्रुद्धे अभिसङ्क्रुद्धयोः अभिसङ्क्रुद्धेषु

समास अभिसङ्क्रुद्ध

अव्यय ॰अभिसङ्क्रुद्धम् ॰अभिसङ्क्रुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria