Declension table of ?abhisaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeabhisaṅkṣepaḥ abhisaṅkṣepau abhisaṅkṣepāḥ
Vocativeabhisaṅkṣepa abhisaṅkṣepau abhisaṅkṣepāḥ
Accusativeabhisaṅkṣepam abhisaṅkṣepau abhisaṅkṣepān
Instrumentalabhisaṅkṣepeṇa abhisaṅkṣepābhyām abhisaṅkṣepaiḥ abhisaṅkṣepebhiḥ
Dativeabhisaṅkṣepāya abhisaṅkṣepābhyām abhisaṅkṣepebhyaḥ
Ablativeabhisaṅkṣepāt abhisaṅkṣepābhyām abhisaṅkṣepebhyaḥ
Genitiveabhisaṅkṣepasya abhisaṅkṣepayoḥ abhisaṅkṣepāṇām
Locativeabhisaṅkṣepe abhisaṅkṣepayoḥ abhisaṅkṣepeṣu

Compound abhisaṅkṣepa -

Adverb -abhisaṅkṣepam -abhisaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria