सुबन्तावली ?अभिसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमाअभिसङ्क्षेपः अभिसङ्क्षेपौ अभिसङ्क्षेपाः
सम्बोधनम्अभिसङ्क्षेप अभिसङ्क्षेपौ अभिसङ्क्षेपाः
द्वितीयाअभिसङ्क्षेपम् अभिसङ्क्षेपौ अभिसङ्क्षेपान्
तृतीयाअभिसङ्क्षेपेण अभिसङ्क्षेपाभ्याम् अभिसङ्क्षेपैः अभिसङ्क्षेपेभिः
चतुर्थीअभिसङ्क्षेपाय अभिसङ्क्षेपाभ्याम् अभिसङ्क्षेपेभ्यः
पञ्चमीअभिसङ्क्षेपात् अभिसङ्क्षेपाभ्याम् अभिसङ्क्षेपेभ्यः
षष्ठीअभिसङ्क्षेपस्य अभिसङ्क्षेपयोः अभिसङ्क्षेपाणाम्
सप्तमीअभिसङ्क्षेपे अभिसङ्क्षेपयोः अभिसङ्क्षेपेषु

समास अभिसङ्क्षेप

अव्यय ॰अभिसङ्क्षेपम् ॰अभिसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria