Declension table of ?abhipraṇata

Deva

MasculineSingularDualPlural
Nominativeabhipraṇataḥ abhipraṇatau abhipraṇatāḥ
Vocativeabhipraṇata abhipraṇatau abhipraṇatāḥ
Accusativeabhipraṇatam abhipraṇatau abhipraṇatān
Instrumentalabhipraṇatena abhipraṇatābhyām abhipraṇataiḥ abhipraṇatebhiḥ
Dativeabhipraṇatāya abhipraṇatābhyām abhipraṇatebhyaḥ
Ablativeabhipraṇatāt abhipraṇatābhyām abhipraṇatebhyaḥ
Genitiveabhipraṇatasya abhipraṇatayoḥ abhipraṇatānām
Locativeabhipraṇate abhipraṇatayoḥ abhipraṇateṣu

Compound abhipraṇata -

Adverb -abhipraṇatam -abhipraṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria