सुबन्तावली ?अभिप्रणत

Roma

पुमान्एकद्विबहु
प्रथमाअभिप्रणतः अभिप्रणतौ अभिप्रणताः
सम्बोधनम्अभिप्रणत अभिप्रणतौ अभिप्रणताः
द्वितीयाअभिप्रणतम् अभिप्रणतौ अभिप्रणतान्
तृतीयाअभिप्रणतेन अभिप्रणताभ्याम् अभिप्रणतैः अभिप्रणतेभिः
चतुर्थीअभिप्रणताय अभिप्रणताभ्याम् अभिप्रणतेभ्यः
पञ्चमीअभिप्रणतात् अभिप्रणताभ्याम् अभिप्रणतेभ्यः
षष्ठीअभिप्रणतस्य अभिप्रणतयोः अभिप्रणतानाम्
सप्तमीअभिप्रणते अभिप्रणतयोः अभिप्रणतेषु

समास अभिप्रणत

अव्यय ॰अभिप्रणतम् ॰अभिप्रणतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria