Declension table of abhiniveśa

Deva

MasculineSingularDualPlural
Nominativeabhiniveśaḥ abhiniveśau abhiniveśāḥ
Vocativeabhiniveśa abhiniveśau abhiniveśāḥ
Accusativeabhiniveśam abhiniveśau abhiniveśān
Instrumentalabhiniveśena abhiniveśābhyām abhiniveśaiḥ abhiniveśebhiḥ
Dativeabhiniveśāya abhiniveśābhyām abhiniveśebhyaḥ
Ablativeabhiniveśāt abhiniveśābhyām abhiniveśebhyaḥ
Genitiveabhiniveśasya abhiniveśayoḥ abhiniveśānām
Locativeabhiniveśe abhiniveśayoḥ abhiniveśeṣu

Compound abhiniveśa -

Adverb -abhiniveśam -abhiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria