Declension table of abhinihita

Deva

MasculineSingularDualPlural
Nominativeabhinihitaḥ abhinihitau abhinihitāḥ
Vocativeabhinihita abhinihitau abhinihitāḥ
Accusativeabhinihitam abhinihitau abhinihitān
Instrumentalabhinihitena abhinihitābhyām abhinihitaiḥ abhinihitebhiḥ
Dativeabhinihitāya abhinihitābhyām abhinihitebhyaḥ
Ablativeabhinihitāt abhinihitābhyām abhinihitebhyaḥ
Genitiveabhinihitasya abhinihitayoḥ abhinihitānām
Locativeabhinihite abhinihitayoḥ abhinihiteṣu

Compound abhinihita -

Adverb -abhinihitam -abhinihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria