Declension table of ?abhiniṣkrānta

Deva

MasculineSingularDualPlural
Nominativeabhiniṣkrāntaḥ abhiniṣkrāntau abhiniṣkrāntāḥ
Vocativeabhiniṣkrānta abhiniṣkrāntau abhiniṣkrāntāḥ
Accusativeabhiniṣkrāntam abhiniṣkrāntau abhiniṣkrāntān
Instrumentalabhiniṣkrāntena abhiniṣkrāntābhyām abhiniṣkrāntaiḥ abhiniṣkrāntebhiḥ
Dativeabhiniṣkrāntāya abhiniṣkrāntābhyām abhiniṣkrāntebhyaḥ
Ablativeabhiniṣkrāntāt abhiniṣkrāntābhyām abhiniṣkrāntebhyaḥ
Genitiveabhiniṣkrāntasya abhiniṣkrāntayoḥ abhiniṣkrāntānām
Locativeabhiniṣkrānte abhiniṣkrāntayoḥ abhiniṣkrānteṣu

Compound abhiniṣkrānta -

Adverb -abhiniṣkrāntam -abhiniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria