सुबन्तावली ?अभिनिष्क्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिनिष्क्रान्तः अभिनिष्क्रान्तौ अभिनिष्क्रान्ताः
सम्बोधनम्अभिनिष्क्रान्त अभिनिष्क्रान्तौ अभिनिष्क्रान्ताः
द्वितीयाअभिनिष्क्रान्तम् अभिनिष्क्रान्तौ अभिनिष्क्रान्तान्
तृतीयाअभिनिष्क्रान्तेन अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्तैः अभिनिष्क्रान्तेभिः
चतुर्थीअभिनिष्क्रान्ताय अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्तेभ्यः
पञ्चमीअभिनिष्क्रान्तात् अभिनिष्क्रान्ताभ्याम् अभिनिष्क्रान्तेभ्यः
षष्ठीअभिनिष्क्रान्तस्य अभिनिष्क्रान्तयोः अभिनिष्क्रान्तानाम्
सप्तमीअभिनिष्क्रान्ते अभिनिष्क्रान्तयोः अभिनिष्क्रान्तेषु

समास अभिनिष्क्रान्त

अव्यय ॰अभिनिष्क्रान्तम् ॰अभिनिष्क्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria