Declension table of abhinetṛ

Deva

MasculineSingularDualPlural
Nominativeabhinetā abhinetārau abhinetāraḥ
Vocativeabhinetaḥ abhinetārau abhinetāraḥ
Accusativeabhinetāram abhinetārau abhinetṝn
Instrumentalabhinetrā abhinetṛbhyām abhinetṛbhiḥ
Dativeabhinetre abhinetṛbhyām abhinetṛbhyaḥ
Ablativeabhinetuḥ abhinetṛbhyām abhinetṛbhyaḥ
Genitiveabhinetuḥ abhinetroḥ abhinetṝṇām
Locativeabhinetari abhinetroḥ abhinetṛṣu

Compound abhinetṛ -

Adverb -abhinetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria