Declension table of ?abhinata

Deva

NeuterSingularDualPlural
Nominativeabhinatam abhinate abhinatāni
Vocativeabhinata abhinate abhinatāni
Accusativeabhinatam abhinate abhinatāni
Instrumentalabhinatena abhinatābhyām abhinataiḥ
Dativeabhinatāya abhinatābhyām abhinatebhyaḥ
Ablativeabhinatāt abhinatābhyām abhinatebhyaḥ
Genitiveabhinatasya abhinatayoḥ abhinatānām
Locativeabhinate abhinatayoḥ abhinateṣu

Compound abhinata -

Adverb -abhinatam -abhinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria