सुबन्तावली ?अभिनत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभिनतम् अभिनते अभिनतानि
सम्बोधनम्अभिनत अभिनते अभिनतानि
द्वितीयाअभिनतम् अभिनते अभिनतानि
तृतीयाअभिनतेन अभिनताभ्याम् अभिनतैः
चतुर्थीअभिनताय अभिनताभ्याम् अभिनतेभ्यः
पञ्चमीअभिनतात् अभिनताभ्याम् अभिनतेभ्यः
षष्ठीअभिनतस्य अभिनतयोः अभिनतानाम्
सप्तमीअभिनते अभिनतयोः अभिनतेषु

समास अभिनत

अव्यय ॰अभिनतम् ॰अभिनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria