Declension table of abhinandin

Deva

MasculineSingularDualPlural
Nominativeabhinandī abhinandinau abhinandinaḥ
Vocativeabhinandin abhinandinau abhinandinaḥ
Accusativeabhinandinam abhinandinau abhinandinaḥ
Instrumentalabhinandinā abhinandibhyām abhinandibhiḥ
Dativeabhinandine abhinandibhyām abhinandibhyaḥ
Ablativeabhinandinaḥ abhinandibhyām abhinandibhyaḥ
Genitiveabhinandinaḥ abhinandinoḥ abhinandinām
Locativeabhinandini abhinandinoḥ abhinandiṣu

Compound abhinandi -

Adverb -abhinandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria