Declension table of abhīśu

Deva

MasculineSingularDualPlural
Nominativeabhīśuḥ abhīśū abhīśavaḥ
Vocativeabhīśo abhīśū abhīśavaḥ
Accusativeabhīśum abhīśū abhīśūn
Instrumentalabhīśunā abhīśubhyām abhīśubhiḥ
Dativeabhīśave abhīśubhyām abhīśubhyaḥ
Ablativeabhīśoḥ abhīśubhyām abhīśubhyaḥ
Genitiveabhīśoḥ abhīśvoḥ abhīśūnām
Locativeabhīśau abhīśvoḥ abhīśuṣu

Compound abhīśu -

Adverb -abhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria