Declension table of ?abhīrupattrī

Deva

FeminineSingularDualPlural
Nominativeabhīrupattrī abhīrupattryau abhīrupattryaḥ
Vocativeabhīrupattri abhīrupattryau abhīrupattryaḥ
Accusativeabhīrupattrīm abhīrupattryau abhīrupattrīḥ
Instrumentalabhīrupattryā abhīrupattrībhyām abhīrupattrībhiḥ
Dativeabhīrupattryai abhīrupattrībhyām abhīrupattrībhyaḥ
Ablativeabhīrupattryāḥ abhīrupattrībhyām abhīrupattrībhyaḥ
Genitiveabhīrupattryāḥ abhīrupattryoḥ abhīrupattrīṇām
Locativeabhīrupattryām abhīrupattryoḥ abhīrupattrīṣu

Compound abhīrupattri - abhīrupattrī -

Adverb -abhīrupattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria