सुबन्तावली ?अभीरुपत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाअभीरुपत्त्री अभीरुपत्त्र्यौ अभीरुपत्त्र्यः
सम्बोधनम्अभीरुपत्त्रि अभीरुपत्त्र्यौ अभीरुपत्त्र्यः
द्वितीयाअभीरुपत्त्रीम् अभीरुपत्त्र्यौ अभीरुपत्त्रीः
तृतीयाअभीरुपत्त्र्या अभीरुपत्त्रीभ्याम् अभीरुपत्त्रीभिः
चतुर्थीअभीरुपत्त्र्यै अभीरुपत्त्रीभ्याम् अभीरुपत्त्रीभ्यः
पञ्चमीअभीरुपत्त्र्याः अभीरुपत्त्रीभ्याम् अभीरुपत्त्रीभ्यः
षष्ठीअभीरुपत्त्र्याः अभीरुपत्त्र्योः अभीरुपत्त्रीणाम्
सप्तमीअभीरुपत्त्र्याम् अभीरुपत्त्र्योः अभीरुपत्त्रीषु

समास अभीरुपत्त्रि अभीरुपत्त्री

अव्यय ॰अभीरुपत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria