Declension table of abhīpsu

Deva

MasculineSingularDualPlural
Nominativeabhīpsuḥ abhīpsū abhīpsavaḥ
Vocativeabhīpso abhīpsū abhīpsavaḥ
Accusativeabhīpsum abhīpsū abhīpsūn
Instrumentalabhīpsunā abhīpsubhyām abhīpsubhiḥ
Dativeabhīpsave abhīpsubhyām abhīpsubhyaḥ
Ablativeabhīpsoḥ abhīpsubhyām abhīpsubhyaḥ
Genitiveabhīpsoḥ abhīpsvoḥ abhīpsūnām
Locativeabhīpsau abhīpsvoḥ abhīpsuṣu

Compound abhīpsu -

Adverb -abhīpsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria