Declension table of abhīṣumat

Deva

MasculineSingularDualPlural
Nominativeabhīṣumān abhīṣumantau abhīṣumantaḥ
Vocativeabhīṣuman abhīṣumantau abhīṣumantaḥ
Accusativeabhīṣumantam abhīṣumantau abhīṣumataḥ
Instrumentalabhīṣumatā abhīṣumadbhyām abhīṣumadbhiḥ
Dativeabhīṣumate abhīṣumadbhyām abhīṣumadbhyaḥ
Ablativeabhīṣumataḥ abhīṣumadbhyām abhīṣumadbhyaḥ
Genitiveabhīṣumataḥ abhīṣumatoḥ abhīṣumatām
Locativeabhīṣumati abhīṣumatoḥ abhīṣumatsu

Compound abhīṣumat -

Adverb -abhīṣumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria