Declension table of abhīṣu

Deva

MasculineSingularDualPlural
Nominativeabhīṣuḥ abhīṣū abhīṣavaḥ
Vocativeabhīṣo abhīṣū abhīṣavaḥ
Accusativeabhīṣum abhīṣū abhīṣūn
Instrumentalabhīṣuṇā abhīṣubhyām abhīṣubhiḥ
Dativeabhīṣave abhīṣubhyām abhīṣubhyaḥ
Ablativeabhīṣoḥ abhīṣubhyām abhīṣubhyaḥ
Genitiveabhīṣoḥ abhīṣvoḥ abhīṣūṇām
Locativeabhīṣau abhīṣvoḥ abhīṣuṣu

Compound abhīṣu -

Adverb -abhīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria