Declension table of abhihitatva

Deva

NeuterSingularDualPlural
Nominativeabhihitatvam abhihitatve abhihitatvāni
Vocativeabhihitatva abhihitatve abhihitatvāni
Accusativeabhihitatvam abhihitatve abhihitatvāni
Instrumentalabhihitatvena abhihitatvābhyām abhihitatvaiḥ
Dativeabhihitatvāya abhihitatvābhyām abhihitatvebhyaḥ
Ablativeabhihitatvāt abhihitatvābhyām abhihitatvebhyaḥ
Genitiveabhihitatvasya abhihitatvayoḥ abhihitatvānām
Locativeabhihitatve abhihitatvayoḥ abhihitatveṣu

Compound abhihitatva -

Adverb -abhihitatvam -abhihitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria