Declension table of abhihita

Deva

NeuterSingularDualPlural
Nominativeabhihitam abhihite abhihitāni
Vocativeabhihita abhihite abhihitāni
Accusativeabhihitam abhihite abhihitāni
Instrumentalabhihitena abhihitābhyām abhihitaiḥ
Dativeabhihitāya abhihitābhyām abhihitebhyaḥ
Ablativeabhihitāt abhihitābhyām abhihitebhyaḥ
Genitiveabhihitasya abhihitayoḥ abhihitānām
Locativeabhihite abhihitayoḥ abhihiteṣu

Compound abhihita -

Adverb -abhihitam -abhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria