Declension table of ?abhigrahītrī

Deva

FeminineSingularDualPlural
Nominativeabhigrahītrī abhigrahītryau abhigrahītryaḥ
Vocativeabhigrahītri abhigrahītryau abhigrahītryaḥ
Accusativeabhigrahītrīm abhigrahītryau abhigrahītrīḥ
Instrumentalabhigrahītryā abhigrahītrībhyām abhigrahītrībhiḥ
Dativeabhigrahītryai abhigrahītrībhyām abhigrahītrībhyaḥ
Ablativeabhigrahītryāḥ abhigrahītrībhyām abhigrahītrībhyaḥ
Genitiveabhigrahītryāḥ abhigrahītryoḥ abhigrahītrīṇām
Locativeabhigrahītryām abhigrahītryoḥ abhigrahītrīṣu

Compound abhigrahītri - abhigrahītrī -

Adverb -abhigrahītri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria