सुबन्तावली ?अभिग्रहीत्री

Roma

स्त्रीएकद्विबहु
प्रथमाअभिग्रहीत्री अभिग्रहीत्र्यौ अभिग्रहीत्र्यः
सम्बोधनम्अभिग्रहीत्रि अभिग्रहीत्र्यौ अभिग्रहीत्र्यः
द्वितीयाअभिग्रहीत्रीम् अभिग्रहीत्र्यौ अभिग्रहीत्रीः
तृतीयाअभिग्रहीत्र्या अभिग्रहीत्रीभ्याम् अभिग्रहीत्रीभिः
चतुर्थीअभिग्रहीत्र्यै अभिग्रहीत्रीभ्याम् अभिग्रहीत्रीभ्यः
पञ्चमीअभिग्रहीत्र्याः अभिग्रहीत्रीभ्याम् अभिग्रहीत्रीभ्यः
षष्ठीअभिग्रहीत्र्याः अभिग्रहीत्र्योः अभिग्रहीत्रीणाम्
सप्तमीअभिग्रहीत्र्याम् अभिग्रहीत्र्योः अभिग्रहीत्रीषु

समास अभिग्रहीत्रि अभिग्रहीत्री

अव्यय ॰अभिग्रहीत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria