Declension table of ?abhidruhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhidruhyamāṇā abhidruhyamāṇe abhidruhyamāṇāḥ
Vocativeabhidruhyamāṇe abhidruhyamāṇe abhidruhyamāṇāḥ
Accusativeabhidruhyamāṇām abhidruhyamāṇe abhidruhyamāṇāḥ
Instrumentalabhidruhyamāṇayā abhidruhyamāṇābhyām abhidruhyamāṇābhiḥ
Dativeabhidruhyamāṇāyai abhidruhyamāṇābhyām abhidruhyamāṇābhyaḥ
Ablativeabhidruhyamāṇāyāḥ abhidruhyamāṇābhyām abhidruhyamāṇābhyaḥ
Genitiveabhidruhyamāṇāyāḥ abhidruhyamāṇayoḥ abhidruhyamāṇānām
Locativeabhidruhyamāṇāyām abhidruhyamāṇayoḥ abhidruhyamāṇāsu

Adverb -abhidruhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria