सुबन्तावली ?अभिद्रुह्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिद्रुह्यमाणा अभिद्रुह्यमाणे अभिद्रुह्यमाणाः
सम्बोधनम्अभिद्रुह्यमाणे अभिद्रुह्यमाणे अभिद्रुह्यमाणाः
द्वितीयाअभिद्रुह्यमाणाम् अभिद्रुह्यमाणे अभिद्रुह्यमाणाः
तृतीयाअभिद्रुह्यमाणया अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणाभिः
चतुर्थीअभिद्रुह्यमाणायै अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणाभ्यः
पञ्चमीअभिद्रुह्यमाणायाः अभिद्रुह्यमाणाभ्याम् अभिद्रुह्यमाणाभ्यः
षष्ठीअभिद्रुह्यमाणायाः अभिद्रुह्यमाणयोः अभिद्रुह्यमाणानाम्
सप्तमीअभिद्रुह्यमाणायाम् अभिद्रुह्यमाणयोः अभिद्रुह्यमाणासु

अव्यय ॰अभिद्रुह्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria