Declension table of abhidhyāna

Deva

NeuterSingularDualPlural
Nominativeabhidhyānam abhidhyāne abhidhyānāni
Vocativeabhidhyāna abhidhyāne abhidhyānāni
Accusativeabhidhyānam abhidhyāne abhidhyānāni
Instrumentalabhidhyānena abhidhyānābhyām abhidhyānaiḥ
Dativeabhidhyānāya abhidhyānābhyām abhidhyānebhyaḥ
Ablativeabhidhyānāt abhidhyānābhyām abhidhyānebhyaḥ
Genitiveabhidhyānasya abhidhyānayoḥ abhidhyānānām
Locativeabhidhyāne abhidhyānayoḥ abhidhyāneṣu

Compound abhidhyāna -

Adverb -abhidhyānam -abhidhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria