Declension table of ?abhibhāṣya

Deva

NeuterSingularDualPlural
Nominativeabhibhāṣyam abhibhāṣye abhibhāṣyāṇi
Vocativeabhibhāṣya abhibhāṣye abhibhāṣyāṇi
Accusativeabhibhāṣyam abhibhāṣye abhibhāṣyāṇi
Instrumentalabhibhāṣyeṇa abhibhāṣyābhyām abhibhāṣyaiḥ
Dativeabhibhāṣyāya abhibhāṣyābhyām abhibhāṣyebhyaḥ
Ablativeabhibhāṣyāt abhibhāṣyābhyām abhibhāṣyebhyaḥ
Genitiveabhibhāṣyasya abhibhāṣyayoḥ abhibhāṣyāṇām
Locativeabhibhāṣye abhibhāṣyayoḥ abhibhāṣyeṣu

Compound abhibhāṣya -

Adverb -abhibhāṣyam -abhibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria