सुबन्तावली अभिभाष्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अभिभाष्यम् | अभिभाष्ये | अभिभाष्याणि |
सम्बोधनम् | अभिभाष्य | अभिभाष्ये | अभिभाष्याणि |
द्वितीया | अभिभाष्यम् | अभिभाष्ये | अभिभाष्याणि |
तृतीया | अभिभाष्येण | अभिभाष्याभ्याम् | अभिभाष्यैः |
चतुर्थी | अभिभाष्याय | अभिभाष्याभ्याम् | अभिभाष्येभ्यः |
पञ्चमी | अभिभाष्यात् | अभिभाष्याभ्याम् | अभिभाष्येभ्यः |
षष्ठी | अभिभाष्यस्य | अभिभाष्ययोः | अभिभाष्याणाम् |
सप्तमी | अभिभाष्ये | अभिभाष्ययोः | अभिभाष्येषु |