Declension table of ?abhiṣekabhūmipratilambha

Deva

MasculineSingularDualPlural
Nominativeabhiṣekabhūmipratilambhaḥ abhiṣekabhūmipratilambhau abhiṣekabhūmipratilambhāḥ
Vocativeabhiṣekabhūmipratilambha abhiṣekabhūmipratilambhau abhiṣekabhūmipratilambhāḥ
Accusativeabhiṣekabhūmipratilambham abhiṣekabhūmipratilambhau abhiṣekabhūmipratilambhān
Instrumentalabhiṣekabhūmipratilambhena abhiṣekabhūmipratilambhābhyām abhiṣekabhūmipratilambhaiḥ abhiṣekabhūmipratilambhebhiḥ
Dativeabhiṣekabhūmipratilambhāya abhiṣekabhūmipratilambhābhyām abhiṣekabhūmipratilambhebhyaḥ
Ablativeabhiṣekabhūmipratilambhāt abhiṣekabhūmipratilambhābhyām abhiṣekabhūmipratilambhebhyaḥ
Genitiveabhiṣekabhūmipratilambhasya abhiṣekabhūmipratilambhayoḥ abhiṣekabhūmipratilambhānām
Locativeabhiṣekabhūmipratilambhe abhiṣekabhūmipratilambhayoḥ abhiṣekabhūmipratilambheṣu

Compound abhiṣekabhūmipratilambha -

Adverb -abhiṣekabhūmipratilambham -abhiṣekabhūmipratilambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria