सुबन्तावली ?अभिषेकभूमिप्रतिलम्भ

Roma

पुमान्एकद्विबहु
प्रथमाअभिषेकभूमिप्रतिलम्भः अभिषेकभूमिप्रतिलम्भौ अभिषेकभूमिप्रतिलम्भाः
सम्बोधनम्अभिषेकभूमिप्रतिलम्भ अभिषेकभूमिप्रतिलम्भौ अभिषेकभूमिप्रतिलम्भाः
द्वितीयाअभिषेकभूमिप्रतिलम्भम् अभिषेकभूमिप्रतिलम्भौ अभिषेकभूमिप्रतिलम्भान्
तृतीयाअभिषेकभूमिप्रतिलम्भेन अभिषेकभूमिप्रतिलम्भाभ्याम् अभिषेकभूमिप्रतिलम्भैः अभिषेकभूमिप्रतिलम्भेभिः
चतुर्थीअभिषेकभूमिप्रतिलम्भाय अभिषेकभूमिप्रतिलम्भाभ्याम् अभिषेकभूमिप्रतिलम्भेभ्यः
पञ्चमीअभिषेकभूमिप्रतिलम्भात् अभिषेकभूमिप्रतिलम्भाभ्याम् अभिषेकभूमिप्रतिलम्भेभ्यः
षष्ठीअभिषेकभूमिप्रतिलम्भस्य अभिषेकभूमिप्रतिलम्भयोः अभिषेकभूमिप्रतिलम्भानाम्
सप्तमीअभिषेकभूमिप्रतिलम्भे अभिषेकभूमिप्रतिलम्भयोः अभिषेकभूमिप्रतिलम्भेषु

समास अभिषेकभूमिप्रतिलम्भ

अव्यय ॰अभिषेकभूमिप्रतिलम्भम् ॰अभिषेकभूमिप्रतिलम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria