Declension table of ?abhiṣṭiśavas

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭiśavān abhiṣṭiśavāṃsau abhiṣṭiśavāṃsaḥ
Vocativeabhiṣṭiśavan abhiṣṭiśavāṃsau abhiṣṭiśavāṃsaḥ
Accusativeabhiṣṭiśavāṃsam abhiṣṭiśavāṃsau abhiṣṭiśoṣaḥ
Instrumentalabhiṣṭiśoṣā abhiṣṭiśavadbhyām abhiṣṭiśavadbhiḥ
Dativeabhiṣṭiśoṣe abhiṣṭiśavadbhyām abhiṣṭiśavadbhyaḥ
Ablativeabhiṣṭiśoṣaḥ abhiṣṭiśavadbhyām abhiṣṭiśavadbhyaḥ
Genitiveabhiṣṭiśoṣaḥ abhiṣṭiśoṣoḥ abhiṣṭiśoṣām
Locativeabhiṣṭiśoṣi abhiṣṭiśoṣoḥ abhiṣṭiśavatsu

Compound abhiṣṭiśavat -

Adverb -abhiṣṭiśavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria