सुबन्तावली ?अभिष्टिशवस्

Roma

पुमान्एकद्विबहु
प्रथमाअभिष्टिशवान् अभिष्टिशवांसौ अभिष्टिशवांसः
सम्बोधनम्अभिष्टिशवन् अभिष्टिशवांसौ अभिष्टिशवांसः
द्वितीयाअभिष्टिशवांसम् अभिष्टिशवांसौ अभिष्टिशोषः
तृतीयाअभिष्टिशोषा अभिष्टिशवद्भ्याम् अभिष्टिशवद्भिः
चतुर्थीअभिष्टिशोषे अभिष्टिशवद्भ्याम् अभिष्टिशवद्भ्यः
पञ्चमीअभिष्टिशोषः अभिष्टिशवद्भ्याम् अभिष्टिशवद्भ्यः
षष्ठीअभिष्टिशोषः अभिष्टिशोषोः अभिष्टिशोषाम्
सप्तमीअभिष्टिशोषि अभिष्टिशोषोः अभिष्टिशवत्सु

समास अभिष्टिशवत्

अव्यय ॰अभिष्टिशवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria