Declension table of abhedya

Deva

NeuterSingularDualPlural
Nominativeabhedyam abhedye abhedyāni
Vocativeabhedya abhedye abhedyāni
Accusativeabhedyam abhedye abhedyāni
Instrumentalabhedyena abhedyābhyām abhedyaiḥ
Dativeabhedyāya abhedyābhyām abhedyebhyaḥ
Ablativeabhedyāt abhedyābhyām abhedyebhyaḥ
Genitiveabhedyasya abhedyayoḥ abhedyānām
Locativeabhedye abhedyayoḥ abhedyeṣu

Compound abhedya -

Adverb -abhedyam -abhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria