Declension table of abheda

Deva

NeuterSingularDualPlural
Nominativeabhedam abhede abhedāni
Vocativeabheda abhede abhedāni
Accusativeabhedam abhede abhedāni
Instrumentalabhedena abhedābhyām abhedaiḥ
Dativeabhedāya abhedābhyām abhedebhyaḥ
Ablativeabhedāt abhedābhyām abhedebhyaḥ
Genitiveabhedasya abhedayoḥ abhedānām
Locativeabhede abhedayoḥ abhedeṣu

Compound abheda -

Adverb -abhedam -abhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria