Declension table of abheda

Deva

MasculineSingularDualPlural
Nominativeabhedaḥ abhedau abhedāḥ
Vocativeabheda abhedau abhedāḥ
Accusativeabhedam abhedau abhedān
Instrumentalabhedena abhedābhyām abhedaiḥ abhedebhiḥ
Dativeabhedāya abhedābhyām abhedebhyaḥ
Ablativeabhedāt abhedābhyām abhedebhyaḥ
Genitiveabhedasya abhedayoḥ abhedānām
Locativeabhede abhedayoḥ abhedeṣu

Compound abheda -

Adverb -abhedam -abhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria