Declension table of ?abhayatama

Deva

NeuterSingularDualPlural
Nominativeabhayatamam abhayatame abhayatamāni
Vocativeabhayatama abhayatame abhayatamāni
Accusativeabhayatamam abhayatame abhayatamāni
Instrumentalabhayatamena abhayatamābhyām abhayatamaiḥ
Dativeabhayatamāya abhayatamābhyām abhayatamebhyaḥ
Ablativeabhayatamāt abhayatamābhyām abhayatamebhyaḥ
Genitiveabhayatamasya abhayatamayoḥ abhayatamānām
Locativeabhayatame abhayatamayoḥ abhayatameṣu

Compound abhayatama -

Adverb -abhayatamam -abhayatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria