सुबन्तावली ?अभयतम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभयतमम् अभयतमे अभयतमानि
सम्बोधनम्अभयतम अभयतमे अभयतमानि
द्वितीयाअभयतमम् अभयतमे अभयतमानि
तृतीयाअभयतमेन अभयतमाभ्याम् अभयतमैः
चतुर्थीअभयतमाय अभयतमाभ्याम् अभयतमेभ्यः
पञ्चमीअभयतमात् अभयतमाभ्याम् अभयतमेभ्यः
षष्ठीअभयतमस्य अभयतमयोः अभयतमानाम्
सप्तमीअभयतमे अभयतमयोः अभयतमेषु

समास अभयतम

अव्यय ॰अभयतमम् ॰अभयतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria