Declension table of abhavya

Deva

MasculineSingularDualPlural
Nominativeabhavyaḥ abhavyau abhavyāḥ
Vocativeabhavya abhavyau abhavyāḥ
Accusativeabhavyam abhavyau abhavyān
Instrumentalabhavyena abhavyābhyām abhavyaiḥ abhavyebhiḥ
Dativeabhavyāya abhavyābhyām abhavyebhyaḥ
Ablativeabhavyāt abhavyābhyām abhavyebhyaḥ
Genitiveabhavyasya abhavyayoḥ abhavyānām
Locativeabhavye abhavyayoḥ abhavyeṣu

Compound abhavya -

Adverb -abhavyam -abhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria